Font Problem

     
 
 

अनुवाद

 
 
 
चरितम्
अभङ्‌रसवाहिनी
अनुवाद
Feedback
Home

श्री-तुकाराम-महाराज:

(वसन्‍ततिलक-वृत्तम्)



आश्रित्य येन सुकरं खलु भक्‍तिमार्गं

वेदान्‍त्-वेद्-निहितं विवृतं रहस्यम् ।

इन्‍द्रायणी न विदधौ यदभङ्‍गं-भङ्‍गं

सोऽयं ’तुका’ जयति भागवतो महात्मा ॥



( गीतम् )

यो विरचितवान् अभङ्‍गवाणीं बहुजनहितकाम:

वन्द्यते सैष तुकाराम: ॥ धृ ॥



अभङ्‍गरूपो रम्यो रुचिर:

यत्सारस्वत-महासागर:

सर्वेषामुपकारको जनानाम् आगमनिगमै: सम: ॥१॥



श्री-ज्ञानेश्वर-विरचित-मूल:

येन विभूषित-विशाल-चूल:

दृढतां नीतो लोकमङ्‍गलो भागवतो धर्म: ॥२॥



भक्‍तिपताका येनोन्नमिता

विहरति गगनाङ्‍गणं प्रयाता

’विठ्ठल’ ’विठ्ठल’ इति यन्मन्त्रो मोक्षकर: परम: ॥३॥



वेदपुराणै: सदा कीर्तित:

वेदान्‍तैरपि पुरा वर्णित:

विषह्य विपदो येन विमुक्‍तो ज्ञानराशिरनुपम: ॥४॥



डॉ. दे. ख. खरवंडीकर

गीतायनम् , नरहरिनगर,

गुलमोहर रस्ता , अहमदनगर - ४१४००३



भ्रमरध्वनि - ९८९०८४५४५८