Font Problem

     
 
 

अभङ्‌रसवाहिनी

 
   

पंडित महादेव पांडुरंग ओक

 
 
चरितम्
अभङ्‌रसवाहिनी
अनुवाद
Feedback
Home

- -

स्थितोऽस्म्यहं  तव द्वारे भिक्षार्थी दैन्यभाजनम् ।

देहि भिक्षां स्वभक्तिं मे दानशूराविलम्बितम् ॥

यातायातानि मा कार्षं क्लेशभारं वृथा वहन् ।

सेवादानं विना दत्तं दानं सात्विकमुच्यते ॥

 

( ०९/१०/१८७४ -  २३/०३/१९२३)
 
   

- -

वेद किं बालकोऽवस्थां निजमातुः कदाचन ।

वहते सकलां चिन्तां सा पुनस्तस्य सर्वदा ॥

बालकस्य जनन्याश्च मिथः सम्बन्ध ईदृश: ।

न शिलालाबुताराय तार्यते सा त्वलाबुना ॥

वेष्टयंश्चन्दनं भोगी निर्वृतोऽपि न तत्समः ।

स्पर्शोपलः स्वयं भूत्वा मामयस्त्वं नय प्रभो ॥

 

- -

दयालो विद्यते देव हस्तस्ते मम मस्तके ।

तवापि पादयोश्चित्तं सक्तं मम निरन्तरम् ॥

इत्थं संगतयोर्जातः सम्बन्धो नौ परस्परम् ।

अहं तव वशे वर्ते त्वं ममासि वशंवदः ॥

विधेया ते मया सेवा कृपा कार्या त्वया मयि ।

- -

वदान्य विश्वंभर पाण्ड्ुरङ्ग कुरूष्व कर्णे मम वाचमेताम् ।

दासास्त्वदीयाः किल वर्णिताः स्मो युक्तं न तेऽस्मानधुना विहातुम् ॥

त्वं पापिनां पावन इत्यवैमि को वा त्वदन्यो मम वेद दोषान् ।

लोभेन मोहेन च बाधितोऽहम्-- इत्यत्र को वा किल दूषणीयः ॥

कृतानि कामं गुरुपातकानि मया दयालो भुवि तानि तानि ।

परं शरण्यं चरणद्वयं ते त्राणाय मे स्याच्छरणागतस्य ॥

- -

न चेदहं भोः पतितोऽभविष्यं त्वं पावनः कस्य कुतोऽभविष्यः ।

अतो ममादौ पतितस्य नाम ततो दयाब्धे तव पावनस्य ॥

पाषाणतां स्पर्शमणिर्दधानो लोहस्य योगान्महिमानमेति ।

तद्गौरवे कल्पतरोर्निदानं यद्याचकैर्याच्यत ईप्सितं सः ॥

- -

न स्वान्दोषान्न जानामि दुर्निवारं तु मे मनः ।

तन्निरुध्य दयासिन्धो नाम सत्यं निजं कुरू ॥

सुवचं दुष्करं कर्म विषयाधीनचेतसः ।

यथा तथास्मि ते दासो मौदासीन्यमुपाश्रय ॥

- -

अङ्गीकृतः स्यां भवतेति देव न जायते नाम मतिर्मदीया ।

लज्जास्पदं स्यादुभयोरपीदं देवस्य ते भक्तिमतस्तथा मे ॥

एकान्तमाश्रित्य यदा कदापि चलं न चित्तं स्थिरतामुपैति ।

मत्पादयोर्गौरवशृङ्खलेयं हा स्नेहपाशश्च गले चकास्ति ॥

सुस्थं शरीरं विषयोपभोगैे-- र्भोज्ये कदन्ने न रूचिर्मुखस्य ।

एतेषु दोषेषु समाश्रितेषु निद्रा तथालस्यमुपैति वृध्दिम् ॥

- -

विषयाभिमुखं धावति मुहुर्मुहुर्लोलुपं मनः सुतराम् ।

तत्तु निवृत्तं कुरूते ततः स एको बली च शूरश्च ॥

प्रहरेद्यदि सहसेदं का भविता ते दशा न जानामि ।

बहवोऽनेन हि सुधियः प्रतारिता अद्य यावदिह जगति ॥

- -

यद्वयं पापिनो देव तद्भाग्यं परमं तव ।

अस्मदुध्दारहेतोर्हि जातस्त्वं नामरूपधृत् ॥

निराकारो भेदशून्योऽ भविष्यः परमार्थतः ।

तदाऽमंस्यत को नु त्वां जगदुध्दरणक्षमम् ॥

अन्धकारेण दीपस्य प्रकाशः शोभतेतराम् ।

माणिक्यं प्रभयोपेतं भवत्याधारयोगतः ॥

वैद्यः प्रकाशतां याति रोगस्यैव चिकित्सया ।

सत्त्वासत्त्वपरीक्षाऽस्य सर्वतोऽनामये कुतः ॥

अमृतस्य महार्हत्वं प्राप्तं विषगुणेन वै ।

हीनं पित्तलमित्येव गौरवं याति काञ्चनम् ॥

एवं देव त्वमस्माभि- र्देव त्वमधिरोपितः ।

भूत्वा पापतरैः सर्वेरिति वेदितुमर्हसि ॥

- १० -

सेवमाना न याचन्ते ये किंचिज्जगदीश्वरम् ।

सेवायां सादरस्तेषां स सदेत्यवधार्यताम् ॥

निर्यातयत्यृणं तेषां दीनरूपः शनैः शनैः ।

तेभ्यो न क्षणमप्येव पार्थक्येनावतिष्ठते ॥

देवे भक्तिः परा यस्य मानसे विद्यतेतराम् ।

देव एव स विज्ञेयो देवस्यापि नरोत्तमः ॥

- ११ -

मातैव कृन्तेद्यदि कण्ठनालं बालं ततोऽस्या बत को नु रक्षेत् ।

न वेत्सि नारायण किं त्वमेतद् दीनं वृथा मामतिसंदधासि ॥

अलं भयेनेति वदन् स्वयं चेद् हिंस्यात्तदा को नु भवेत्सहायः।

धनं जिहीर्षेन्नृप एव यत्र निवारयेत्तत्र जनो नु कोऽन्यः ॥

मनो नितान्तं बत चञ्चलं मे त्वमेव शक्तोऽसि नियन्तुमीश ।

स्थिरं न कुर्या यदि सूत्रधार तदा वशे मे न कदापि तिष्ठेत् ॥

- १२ -

जीवन्ति जीवाः किल जीवनेन मीना विना तेन बत म्रियन्ते ।

सर्वस्य कामं प्रिय एव भानु- र्न तं विना जीवति पङ्कजं तु ॥

न प्रेमपात्रं न शिशुः परेषां माता सचिन्ता तु विशेषतोऽस्मिन् ।

यस्यास्ति भावो हृदि यादृश हि तस्यान्तिके तादृश एव देवः ॥

- १३ -

कथं न्वहो त्वं किल वीक्षितोऽभूः पुण्यात्मना गोपगणेन पूर्वम् ।

दिदृक्षया भोस्तव तादृशस्य जीवो मदीयो भृशमुत्सुकोऽयम् ॥

कदा नु लाभस्तव दर्शनस्य कीदृक् सुखं तज्जनितं भवेन्नु ।

भो दर्शनं तेऽननुभूय साक्षात् कथं नु विन्देय परं सुखं तत् ॥

प्रतिक्षणं दर्शनकामुकं मां परिष्वजेथा इति भावयामि ।

- १४ -

यत्पदं चिन्तनीयं ते मदधीनं तदस्ति भोः ।

तत्र प्रेम तु दातव्यं त्वयैव कृपया विभो ॥

करुणायाचनं नाम याचकस्य परो गुणः ।

इदमेव व्रतं दातुर्नाम रक्ष्यं यदात्मनः ॥

तिर्यगङ्केशयो मातुः स्तने लगति बालकः ।

मातापि तं दयोपेता स्तनं पाययते निजम् ॥

कच्छपीव शिशून्देव मां पुषाण कृपादृशा ।

पालने सर्वजन्तूनां सूत्रधारस्त्वमेव हि ॥

- १५ -

रूपं ध्यास्यामि ते देव नाम गास्यामि गौरवात् ।

नान्यत्किंचिद्विधास्यामि मनसा वचसापि च ॥

पादो द्रक्ष्यामि चक्षुर्भ्यां वक्ष्यामि शिरसादरात् ।

इतोऽन्यन्न करिष्यामि कार्यं किमपि सर्वथा ॥

श्रोष्यामि किल कर्णाभ्यां तवैव गुणगौरवम् ।

इदानीमलमन्येषां सोत्कण्ठं श्रुतया गिरा ॥

करेणोपचरिष्यामि पद्भ्यामेष्यामि तेऽन्तिकम् ।

त्वां विहाय गमिष्यामि नान्यत्र क्वापि जातुचित् ॥

धास्यामि चरणोपान्ते जीवमेतं तव प्रभो ।

अन्यस्मै किल किं कस्मै दास्याम्यन्यद्दयानिधे ॥

- १६ -

दाता नारायणः साक्षात् अहो भोक्ता स एव च ।

ब्रुवतः कोऽवकाशोऽत्र लब्धं भुक्तं मयेति तत् ॥

चक्षर्ुभ्यामीक्ष्यते यध्दि तद्रूपं भासते मम ।

नादोऽत्र श्रूयते यावान् स गोविन्दमयोऽखिलः ॥

- १७ -

भूतानां यत्परित्राणं सा दयेति निगद्यते ।

दलनं कण्टकानां च दयैव किल तत्त्वतः ॥

शास्त्रण्यालोच्य सर्वाणि धर्मं नीतिं तथैव च ।

कृत एष मया सम्यक् सारासारविनिश्चयः ॥

उन्मत्तेनाविचायैंव च्छन्दतो यद्विधीयते ।

पापनाम्ना तदेवेह जगति व्यपदिश्यते ॥

अहो आत्मानमायास्य ग्रहीतव्यं पुनः पुनः ।

जन्म धर्मस्य रक्षार्थं देवेनापि महीतले ॥

- १८ -

तृषितानां तृषाशान्तिर्यस्य पानेन जायते ।

न तद्भागीरथीवारि स्तोकांशेनापि हीयते ॥

सिध्दिर्मनोरथानां मे जायतां करूणानिधे ।

उदाराणामुदारस्त्वमल्पैव मम वासना ॥

पश्यन् कृपाकटाक्षैर्मां साहाय्यं कुरू मे प्रभो ॥

- १९ -

दृशा हीनः स्वयं सर्वान मनुतेऽन्धाञ्जनानिह ।

रुचिलोपे तथा रोगी मिष्टान्नं मन्यते विषम् ॥

नात्मना यः शुचिस्तस्य सर्वत्राशुचिता ननु ।

- २० -

भाग्यशाली दरिद्रो वा पिता मेऽस्तीति बालकः ।

नैव वेद करे दातु - मस्ति वा तस्य नार्थितम् ॥

वस्तुदर्शं याचतेऽसौ परिरम्भणपूर्वकम् ।

हृदयान्तर्गतं भावं ज्ञातुमर्हसि मे प्रभो ॥

- २१ -

तृप्तायां गर्भिण्यां तृप्यति गर्भोऽपि किं न नामास्याः ।

वैष्णवतोषे विहिते तुष्यति विष्णुः सुखेनैव ॥

पुत्रस्य विजयलाभे पितापि सुखमश्रुते नाम ।

अमृतस्य सेवनेन हि शाम्यति तृष्णा रुजा चापि ॥

- २२ -

भृङ्ग: परिमलं भुङ्क्ते न सा कुमुदिनी पुनः ।

नावैषि त्वं निजं नाम वयं तत्सुखकोविदाः ॥

तृणं भुङ्क्ते स्वयं माता वत्सस्तु मधुरं पयः ।

यस्य यद्विद्यते नाम न स भोक्तुं तदर्हति ॥

शुक्तिगर्भे स्थिता मुक्ता परभोगाय कल्पते ।

- २३ -

बीजोदरोद्भवो वृक्षो बीजं वृक्षाग्रसंभवम् ।

त्वमहं च तथा देव नूनमन्योन्यसंश्रयौ ॥

जले स्थितिस्तरङ्गाणा- मङ्गभूतास्तु तस्य ते ।

बिम्बं च प्रतिबिम्बं च लीयेते स्वीय आत्मनि ॥

- २४ -

तावद्भीतिभृतोऽभूम यावेद्देहाभिमानिनः ।

देहबुध्दौ तु नष्टायां त्राता नः सर्वथा हरिः ॥

स्वीय एवाखिलो देशः कालस्यावसरोऽत्र कः ।

स्मृते नाम्नि समर्थस्य किं वृथा चिन्तयानया ॥

हरिणा जीवितं सर्व- मेवं सुखमयं कृतम् ।

- २५ -

चिपटो दर्पणाद्भीतो निगूहति मुखं ह्रिया ।

विद्यते यस्य यच्छिद्रं तत्तस्यारुंतुदं सदा ॥

निशि हृष्यन्नपि स्तेनः शशिनं नाभिनन्दति ।

अहो भाग्यविहीनानां जनानामीदृशी दशा ॥

- २६ -

गुडेन यदि कार्यं ते लभ्येन वणिजो गृहे ।

पृष्टया तस्य किं जात्या कुलेन च निगद्यताम् ॥

किं रूढावकरे त्याज्या तुलसी स्थानदोषतः ।

अभक्ष्यं जक्षितीत्येव गोदुग्धं किं न सेव्यते ॥

ग्राह्यं पनसतो बीजं कवचं त्याज्यमेव तु ।

- २७ -

वृतिः कथं नु कार्येति चिन्तां वहसि सर्वदा ।

आत्मनः श्रेयसे नूनं घटसे न मनागपि ॥

जननीजठरेऽपि त्वं रक्षितोऽसि दयालुना ।

चातकेभ्यो ददद्वारि चिन्तां वक्ष्यति ते हरिः ॥

खगान्वनचरांश्चासौ कदापि किमुपेक्षते ।

प्रपन्रं श्रध्दयोपेतं श्रीपतिर्न विमुञ्चति ॥

- २८ -

नैव मानेन मे कार्यं सुखलेशो न मे ततः ।

किं करोमि जनस्त्वेष माननान्न निवर्तते ॥

अहो सुखोपचारेण प्लुष्यत्यङ्गमिदं मम ।

मिष्टान्नं भोजने दत्तं विषतुल्यं विभाति मे ॥

गौरवं वर्ण्यमानं मे न श्रोतुमपि पार्यते ।

श्रवणेनान्तरात्मा मे व्याकुलत्वमुपैति च ॥

त्वां प्राप्स्यामि यया कांचित् तां कलां देव शाधि माम्

अनुधावितयेदानीं किं वृथा मृगतृष्णया ॥

प्रसीद मे हितं कर्तुं हर तापत्रयं प्रभो ।

- २९ -

न लब्धमपि जानाति दरिद्रो रक्षितुं धनम् ।

ईदृश्येव ममावस्था जातेदानीं जनार्दन ॥

भोज्यैर्वस्त्रैर्भूषणैर्वा स दर्शयति चेध्दनम् ।

राजा हरति साशङ्कः सासूयश्चाखिलो जनः ॥

एवं नष्टे धने तस्य ताप्यतो दूयते मनः ।

योगक्षेमं तु वोढुं मे त्वमेवासि क्षमः प्रभो ॥

- ३० -

इदानीं गुणदोषान्मे विचारयसि किं वृथा ।

पातकानामहं तावद् राशिरेव न संशयः ॥

पतितानां पावनेन त्वयाहं नित्यसंगतः ।

स्वस्वधर्मः समाश्रेय- स्त्वयापि च मयापि च ॥

आघ्नन्नपि घनः स्पर्श- मणिं स्वर्णत्वमश्नुते ।

क्षुद्रा कस्तुरिकायोगात्- मृत्तिका याति गौरवम् ॥

- ३१ -

याचकोऽहं भवान् दाता पश्यामस्तथ्यमत्र किम् ।

प्रसारितो मया हस्तः स्वोचितं कर्तुमर्हसि ॥

तव नाम मया गेयं तोष्यं मम मनस्त्वया ।

छिन्ध्दीदानीं प्रभो वाद मावयोरुभयोरिमम् ॥

- ३२ -

शुभं च सरसं चापि शुध्दबीजोद्भवं फलम् ।

मुखे सुधोपमा वाणी देहो देवस्य कारणे ॥

सर्वाङ्गं निर्मलं यस्य चित्तं गाङ्गं जलं यथा ।

दर्शनात्तस्य नश्यन्ति तापा विश्रान्तिदायिनः ॥

- ३३ -

आशाबध्दा जना नाम कथं नारायणं विदुः ।

इन्द्रियाण्युपसेवन्ते वाञ्छितार्थाभिलाषिणः ॥

उन्मत्ता इव मुह्यन्ति युक्ताचाराविचारिणः ।

अहो रुचिरमप्यन्नं विषयोगेण दुष्यति ॥

- ३४ -

भोगो भुक्तो विवेकेन त्यागरूपो न संशयः ।

भोगस्य सहसा त्यागो न त्यागो भोग एव सः ॥

एवं प्रतीयते ह्यत्र धर्माधर्मविपर्ययः ।

कर्मणा येन देवस्य दर्शने सान्तरायता ॥

अहो सदपि तद्गण्यं पापरूपं कृतात्मभिः ।

अतस्तत्कर्मसंकल्पः सर्वथा हेय एव ते॥

विवेक एव लाभाय मिथ्या मोहश्च हानये ॥

- ३५ -

सुवर्णपात्रं पयसा प्रपूर्य पुरो हितं चेध्दतकुक्कुरस्य ।

मुक्ताफलानां यदि नाम हारः खरस्य कण्ठे निहितः कदाचित् ॥

कस्तूरिका घ्राणसुखस्य हेतोः दत्ता कदाचिद्यदि सूकराय ।

ज्ञानोपदेशो बधिरस्य कर्णे कृतो यदीमानि कुतः फलेयुः ॥

यद्येन वेद्यं स तदेव वेद भक्तेतरो भक्तिरसानभिज्ञः ।

- ३६ -

दानं प्रभो त्वामिदमेव याचे त्वद्वि स्मृतिर्मे हृदि जातु मा भूत् ।

प्रेम्णैव गास्यामि गुणांस्त्वदीयान् अयं हि लाभः परमो मतो मे ॥

मोक्षेण नार्थो मम संपदा च सत्संगतिं देहि सदैव मह्यम् ।

महान्तमेतं समवाप्य लाभं न गर्भवासं न हि रोचयिष्ये ॥

- ३७ -

पार्श्वस्थेनापि किं तेन यत्र सक्तं न मानसम् ।

प्रौढो वत्सोऽन्तिकस्थोऽपि धेन्वा स्तन्यं न पाय्यते ॥

यत्र चित्तं समासक्तं तस्याङ्गस्पर्शमात्रतः ।

विश्लेषेऽपि परिष्वक्तः पवनोऽपि सुखायते ॥

विना भावं हरेः सेवा यथान्नं लवणं विना ।

- ३८ -

अहो पण्ढरीनाथमेकं विहाय न मे दैवतैः कार्यमस्तीह किंचित् ।

यदा संगताऽऽस्ते सरित्सागरेण तदान्येन नाम्ना कुतः शिष्यतेऽसौ ॥

न किं दीपकानां प्रकाशोऽखिलानां समस्तोऽपि भानूदये नाशमेति ।

विना पण्ढरीराजमेकं न जाने न जाने न जाने किमप्यन्यदेव ॥

- ३९ -

न हि भेदो हरिहरयो- र्नार्होऽयं वादविषयतां यातुम् ।

एकस्य हृदय एको नित्यं वसतीति बोध्दव्यम् ॥

निवसति हि शर्करायां माधुर्यं किं च शर्करा तस्मिन् ।

दक्षिणवामे भिन्ने अङ्गे एकस्य किं न देहस्य ॥

भेददृशा यदि क१८चिद् हरं हरिं चेत्युभे पदे पश्येत् ।

स्वरभेदोऽत्र सुसूक्ष्म- स्तन्नाम्नोः केवलं प्रतीयेत ॥

- ४० -

समर्थस्य चेद्बालको दीनदीनो हसेयुर्जना नाम कं ब्रूहि देव ।

अभद्रोऽपि वा दुर्गुणोऽप्यस्तु नाम न किं सर्वथासौ पितुः पालनीयः ॥

तथा पातकी नाम देवाहमेकः समर्थस्य ते दासभावं गतोऽस्मि ।

अतो रक्ष मां रक्षणार्हं दयालो कथं स्यां कदाचित् त्वयोपेक्षणीयः ॥

इदं वोऽस्ति परं भाग्यं हस्तपादादिकं यथा ।

कृपया परमेशस्य भवत्येव निरामयम् ॥

मुखं हरेर्गुणान् गातुं श्रोतुं कर्णद्वयं यशः ।

लोचने वीक्षितुं रूपं सर्वं दत्तं दयालुना ॥

कत्यन्धा बधिरा मूका भजनेन विना हरेः ।

मन्दभाग्या जगत्यस्मिन् अद्य यावत् प्रतारिताः ॥

सदनं वह्निसात् कृत्वा यो जाग्रत्तत्र तिष्ठति ।

ततः पलायते नैव नूनं नाशमुपैति सः ॥

अद्यापि श्रेयसे तावत् सावधानाः प्रजागृत ॥

- ४१ -

स्वयं पापं कृतं येन येन वानुमतं किल ।

तावुभावपि लोकेऽस्मिंस्तुल्यं पतनमृच्छतः ॥

सकलं विषयोगेण नवनीतं विषायते ।

अतः श्रेयस्करी नित्यं त्यक्ता दुर्जनसंगतिः ॥

सस्यादानाय गच्छन्तीं धेनुं क्षेत्रान्निवारयेत् ।

श्रमं न गणयेल्लाभः कुतः कर्म कृतं विना ॥

- ४२-

दीनानामपि दीनोऽहं साभिमानो भवान् मयि ।

शरणं त्वां प्रपन्नोऽस्मि हितं मे कर्तुमर्हसि ॥

दीनबन्धो कृपासिन्धो नाम सार्थं निजं कुरू ।

इदानीं व्यसनेऽस्मिन्मां तव हातुं न युज्यते ॥

-४३-

आकार्य वनजान् वृक्षांचन्दनो न हि भाषते ।

अहो गृह्णीत मे गन्धं दीयते वो मयेति च ॥

योऽन्तर्यस्य स्वभावोऽसौ न बहिर्न प्रकाशते ।

बलादपि धृतो नाम दुर्वारः प्रकृतेर्गुणः ॥

प्रबोधयति न प्रातः सविता निद्रिताञ्जनान् ।

'प्रकाशं प्रतनुध्वं भोः' निजान् रश्मीनिति ब्रुवन् ॥३॥

शिखिनां नर्तने हेतुर्ननु मेघस्य दर्शनम् ।

भूतार्थो नाम केनापि शक्यते न निगूहितुम् ॥

- ४४ -

हस्तौ पादौ चान्दनौ चन्दनस्य स्पर्शस्याङ्गं सर्वतः स्पर्शरूपम् ।

दीपे ध्वान्तं नो पुरः पृष्ठतो वा सर्वाङ्गीणा माधुरी शर्करायाः ॥

एवं तावद् दुर्गुणो नाम कश्चिद् नैव द्रष्टुं शक्यते सज्जनेषु ।

- ४५ -

हा हा भक्तिविहीनस्य व्यर्थं मे याति जीवितम् ।

जगदीश दयालो त्वां नच जानामि सेवितुम् ॥

अतो बध्दाञ्जलिस्तूष्णीं स्थितोऽस्मि पुरतस्तव ।

कांदिशीको बतेदानीं त्वत्पादार्पितलोचनः ॥

सादरं स्वीकरिष्यामि दानं दास्यसि यत्प्रभो ।

- ४६ -

यद्याच्यं तच्छ्रीपतिर्याचनीयो भक्त्यास्माभिः सेवितव्यः स एव ।

तस्योपान्ते हीयते किं नु यस्य दासीभूता ऋध्दयः सिध्दयश्च ॥

सृष्टाः सर्वे स्थावरा जङ्गमाश्च स्वास्थ्यं नीता येन विश्वंभरेण ।

तस्य प्रीत्यै सर्वलोकेश्वरस्य चित्तं वाचं कायमप्यर्पयामः ॥

- ४७ -

सारं सकलशास्त्राणां वेदानां मूर्तिरेव यः ।

स विठ्ठलः सहायो मे प्राणाभ्यधिकवल्लभः ।

नातो वशंवदोऽन्येषां नामैकशरणोऽस्म्यहम् ॥

सगुणं निर्गुणं चेति रूपे द्वे यस्य कीर्तिते ।

स विहारपरोऽस्माभिः सार्धं साक्षान्न संशयः ॥

विधेरपि विधातारः स्वयं सिध्दा वयं किल ।

- ४८ -

क्षालितोऽपि महातीर्थे रासभो नैति वाजिताम् ।

किं खलेनोपदिष्टेन चित्तं तस्य न शुध्यति ॥

शर्करामिश्रितं दुग्धं पायितोऽपि भुजंगमः ।

आत्मनो जन्मतः सिध्दं न जह्यादान्तरं विषम् ॥

शुनः क्षीरस्य पानं हि वमनं च समं विदुः ।

- ४९ -

कियन्तो दाम्भिका लोके सन्ति साधुब्रुवो जनाः ।

कुर्वन्ति भूतिलिप्ताङ्गाः पापं मीलितलोचनाः ॥

वैराग्यं प्रकटीकृत्य विषयानुपभुञ्जते ।

धिक् पाटवममीषां भोः धिक् संगं च कियद्ब्रुवे ॥

- ५० -

करेणैकेन बिभ्राणः खङ्गं चर्मापरेण च ।

रणे बत कथं योत्स्ये सुव्यापृतकरद्वयः ॥

सन्नो वर्मादिभारेण मृत्योरिव वशे स्थितः ।

किं च वाजिवरे तुङ्गे बलादेव निवेशितः ॥

कथं द्रुतं समेष्यामि सहसैवारिसैनिकैः ।

इत्युपायानिमान् सर्वान् अपायान् संप्रधारयन् ॥

हा हेति क्रोशति क्लीबो भयमोहितचेतनः ।

प्राणी तावत् परं ब्रह्म वर्म जानाति न त्विदम् ॥

-५१ -

अन्धकारं विचिन्वन्तो दीपमादाय यत्नतः ।

वीक्षितुं प्रभवन्तीति न विचारयितुं क्षमम् ॥

कलिकालान्न भेष्यामो विष्णोर्दासा वयं किल ।

कथं विलोभयेदस्मान् संसारमृगतृष्णिका ॥

न पांसुटलैः क्षिप्तै- र्दूष्यन्ते रश्मयो रवेः ।

भाग्यहीनैर्निर्विवेकैः कथं बत न बुध्यते ॥

तृणैः संव्रियते वह्नि- रयथार्थमिदं वचः ।

- ५२ -

लाघवं देहि मे देव गौरवं जातु मास्तु मे ।

अहो पिपीलिका क्षुद्रा शर्करामश्नुतेऽशितुम् ॥

वारणस्तु महारत्न- मङ्कुशेन प्रतुद्यते ।

गरीयान् महिमा यस्य दुःसहा तस्य यातना ॥

अतो विवेकिना भाव्यं लघुतोऽपि लघीयसा ।

- ५३ -

सा श्रेयसी नीचदशा मता मे मर्ूच्छन्ति यस्यां न हि मत्सराद्याः ।

पूरेण हार्या महता हि वृक्षा- स्तिष्ठन्ति सुस्थाः खलु वेतसास्तु ॥

ये सन्ति नीचैः शिरसः पुरस्तान्- तुङ्गास्तरङ्गा अतियन्ति सिन्धोः ।

अहो बताग्रे चरणानतानां नूनं बलाढया अपि दुर्बलाः स्युः ॥

- ५४ -

रविश्च दीपश्च मणिश्च द्दश्यानर्थान् स्वभासा किल भासयन्ति ।

सन्तस्त्वदृश्यं परमात्मरूपं प्रकाशतां स्पष्टतया नयन्ति ॥

ब्रह्माद्यगम्यो महिमा किलैषां न पामरो वर्णयितुं क्षमोऽस्मि ।

निर्वापयेच्चन्दनेनाङ्गतापं सत्सङ्ग एव त्रिगुणस्य बाधाम् ॥

पिण्डस्य पुष्टिं पितरौ विधत्तः सत्संगमः कृन्तति जन्ममृत्यू ।

क्षुन्नाशहेतुः किल मिष्टमन्नं भवार्तिभङ्गाय वचः सतां तु ॥

तस्मादहूतोऽपि सतां श्रयेत सद्भावतः पादयुगं मनस्वी ।

- ५५ -

कायेन वाचा मनसापि देव सर्वात्मना त्वां शरणं गतोऽस्मि ।

त्वया विना मे रुचयेऽस्ति नान्यत् त्वत्पादयोरेव मतिर्मदीया ॥

सुदुस्तरं मे विषमं त्वदन्यः को नाम भो वारयितुं समर्थः ।

दासा वयं ते त्वमृणी च नोऽस्ति संबन्ध एषोऽस्ति मिथः पुराणः ॥

द्वारेऽस्मि तेऽहं स्थितिभागिदानीं देयस्य मेऽर्थस्य हि याचनाय ।

- ५६ -

सतां संनिवासे सुभिक्षं सुखस्य न दुःखस्य लेशो न वा कापि चिन्ता ।

अहं याचकस्तत्र वत्स्यामि नित्यं प्रदास्यन्त्यमी एव मह्यं सुभिक्षाम् ॥

सतां संनिवासे धनं विठ्ठलोऽस्ति सतां भोजनं नाम पीयूषपानम् ।

सतामापणे दीयते गृह्यते च सदा प्रेमसौख्यं विना मूल्यमेव ॥

सतां संनिधौ कोऽपि नान्यः प्रकारः सतामेव तस्मादहं याचकोऽस्मि ।

- ५७ -

दत्त्वा प्रेम त्वया चित्तं याचितं मम विठ्ठल ।

अयं विनिमयो युक्तः संवृत्तः किं बतावयोः ॥

भावादेकं हरन् देव यस्त्वमन्यत् प्रयच्छसि ।

तमुदारं कथंकारं ब्रूमहे त्वां नु तत्त्वतः ॥

अल्पार्थे बहुलं हृत्वा कुण्ठितां कुरूषे मतिम् ।

वित्ते ह्यपहृते चित्ते को न वा विमनायते ॥

- ५८ -

रुवता कुक्कटेनैव किमुद्यन् कथ्यते रविः ।

नोदितं भास्करेणेति ज्ञेयं किं कुक्कटारूते ॥

आरोप्यते वृथा सत्त्वं किं मय्यनधिकारिणि ।

भृत्येनासेवितः स्वामी किं नान्नं विन्दतेऽशितुम् ॥

अनन्तस्य करायत्ता विद्यन्ते सकलाः कलाः ।

- ५९ -

भक्तेऽसति कथं देवः साकारः सेव्यतामियात् ।

तौ परस्परशोभायै भवतो हेमरत्नवत् ॥

देवादृते कुतोऽन्यस्मात् भक्तो निषकामतां व्रजेत् ।

शिशौ मातुस्तथा भक्ते स्नेहो देवस्य शावतः ॥

- ६० -

शुभमाचरितं शिशौ यदि स्यात् हृदये तत्कुरुते पदं जनन्याः ।

मनुते ननु जीवितादपीयं सुतरां वल्लभमर्भकं स्वभावात् ॥

उपचारकृतेऽपि बालकचेत् यदि तस्या अपनीयते सकाशात् ।

विषवत् खलु दारूणो वियोगो बत तस्या अतिमात्रदुःसहः स्यात् ॥

चरणे नवनीतलोपनेन नयनं निर्वृतिमश्नुते न किं वा ।

- ६१ -

कौतुकेन जननी निजबालान् न प्रवर्तयति किं कलहेषु ।

आत्मना च जनितान् कलहांस्तान् वीक्ष्य किं न रमते स्वयमेव ॥

मामकोऽयमिति चुम्बति सैकं ताड़यत्यपरमेव तु कंचित् ।

बालकेषु सकलेषु तु तस्या-स्तुल्य एव भवति प्रियभावः ॥

अल्पमस्तु तव मे बहु खाद्यं वाद एव वितथोऽस्ति शिशूनाम् ।

वत्सलात्र जननी किल मूलं वेत्ति सैव सकलं च रहस्यम् ॥