Font Problem

     
 
 

५. तुकारामकाव्यस्य जलदिव्यम्‌

 
 
 
चरितम्
अभङ्‌रसवाहिनी
अनुवाद
Feedback
Home

       महाराज: तावत्‌भवसागरात्‌मुक्त: आसीत्‌। अधुना केवलं लोकोद्धारकार्यम्‌ अवशिष्टम्‌आसीत्‌। तेन प्राप्‍त: प्रसाद: अन्यै: सह विभजनीय आसीत्‌। परमात्मन: परेशस्य सन्देश: प्रतिगृ‌हं प्रापणीय: आसीत्‌ ।

तुका वक्ति - सन्देशाय प्रेषितोऽस्मि।  भक्तिमार्ग: एष: सुखरूप:।

        महाराजस्य कवित्वस्फूर्ति: प्रकटिता अभवत्‌।

लब्धा कवित्वस्फूर्ति: । मनसा धृ‌तौ चरणौ विट्‍ठलस्य ।

        महाराजस्य मुखात्‌ अभंगगङ्गा प्राभवत्‌ । भाग्यवन्त: श्रोतार: श्रवणसुखं अनुभवन्ति स्म ।

वक्‍तव्यमेवेति उच्यन्ते वचनानि यदृ‌च्छया
प्रवाहस्वभावेन लीलया वहति गङ्गाजलम्‌यथा ।
भाग्ययोगाद्धि सर्वेषां श्रवणं सुलभं ननु।
कस्तत्र अधिकारस्य चिन्तां कुरुते हि निष्फलाम्‌।

        महाराजस्य अभंगेषु श्रुतिशास्त्रस्य नवनीतम्‌, महाकाव्यानां सारश्च प्रस्फुटित अभवत्‌। आळन्दीग्रामे ज्ञानदेवानां मंदिरस्य महाद्वारे कीर्तनं प्रारब्धम्‌। आळन्दीग्रामे वर्तमानस्य रामेश्वरभट्टमहोदयस्य कर्णयो: तुकारामस्य प्रासादिकीवाणी वज्राघातवत्‌पतिता। स: विस्मयचकित: समभवत्‌। "किं एषा गीता भागवतम्‌वा?एषा प्रत्यक्षा वेदवाणी - वेदार्थ: प्राकृ‌तभाषया शूद्रमुखाद्‌अवतीर्ण:" ।

कवित्वं हि तुकाकृ‌तं श्रुत्वाभिज्ञाय च ।

        वेदार्थो हि स्फुटं तत्र- तस्य मुखे शूद्रस्य ? न श्रोतव्य: कथञ्चन ।

        निषेध्योऽसौ प्रयत्‍नेन न भेतव्यं कथंचन । धिक्कृ‌त्य रामशास्त्रिभि: कथितम्‌भवांस्तावच्छूद्र: । परं भवतां अभंगवाणी वेदार्थं प्रकटीकरोति । तत्र त्वं न अधिकारी । त्वन्मुखात्तस्य श्रवणम्‌अधर्मम्‌आपादयति। केन प्रचोदितोऽसि अस्मिन्‌कर्मणि ?

      तुकारामेण झटिति उक्तम्‌ - “न एषा मम वाणी। एषा तु देववाणी एव ।”

कवयामि काव्यम्‌इति कोऽपि वदेत्‌यदि ।
शपे सत्येन शपे- न ममैषा स्वीया वाणी ।
न मे बुद्धियुक्त्या कृ‌तैषा कथञ्चित्‌।
विश्वंभर: मां मुखरीकरोति ।
ईश्वरो मे सहैवास्ति - वसति स: मय्येव हि ।
अज्ञात्वा इव वै अर्थं कवयामि, भवतां कोपकारणम्‌ ।
नामदेवेन सह आगत्य पण्ढरीनाथेन आज्ञप्‍तोऽस्मि काव्यकरणे ।
वक्ति विप्र: कथं नाम जानीयात्‌आज्ञाकरणम्‌ ।
अत स्वयं त्वमेव हि त्यज काव्यं जलेऽचिरम्‌ ।
यदि नारायणस्तत्र रक्षित्वा अर्पयेत्पुन:।
लीलया तर्हि सर्वेषां काव्यं मान्यं भविष्यति ।

        काव्यं जले क्षेप्‍तव्यम्‌ । यदि देववाणी तर्हि देवद्वारा तस्य रक्षणं तत्रापि भविष्यति । रामेश्वरशास्त्री तुकारामस्य अधर्मम्‌अधिकृ‌त्य ग्रामाधिकारिणम्‌निवेदितवान्‌ । स: क्रुद्ध: । जनाश्च सन्तप्ता:।

कुपित: ग्रामाधिकारी। कुपिताश्च जना: सर्वे ।
कुत्र गन्तव्यं किं खाद्यं कथं वास: ग्रामे ननु ॥

        तुकाराममहाराजेन अभंगपुस्तिका: गृ‌हीता:। शिलासहितास्ता: इन्द्रायणीमध्ये मज्जिता:। पुरा व्यवहारपत्राणि - नाम अर्थ: - जलसात्‌कृ‌तानि अधुना तु अभंगपुस्तिकारूप: परमार्थ: अपि निमज्जित:।

अभंगान्‌मज्जयित्वा तु निग्रहेण स्थितोऽस्म्यहम्‌ ।

        तुकाराम: अतीव दु:खित: अभवत्‌। जना: निन्दापरा: अभवन्‌कीदृ‌श: दृ‌ष्टान्त: कीदृ‌शश्च प्रसाद:। सर्वं मिथ्याचरणम्‌ । कोऽस्य देव: कीदृ‌शोऽस्य धर्म:। मन्दिरस्य महाद्वारे शिलायां तुकाराम: सनिग्रहं उपविष्ट:। प्राण: पणीकृ‌त:। निर्बन्ध: स्वीकृ‌त:। त्रयोदशदिनानि व्यतीतानि। देव: न कृ‌पापर:।

सनिर्बन्धं व्यतीतानि त्रयोदश दिनान्यहो ।
कृ‌पां नैव करोषि त्वं कथं मातृ‌पितृ‌रूप: सन्‌ ।

        इत: रामेश्वरशास्त्री तुकारामं निषिध्य आळंदीत: प्रस्थाय नागझरीप्रभासमीपं पञ्चवटीम्‌आगत:। सरोवरे स्नानार्थम्‌अवतीर्ण:। तस्य स्नानसमये कश्चित्‌"फकीर:" जलं नेतुं तत्र समायात:। रामशास्त्रिणम्‌“को भवान्‌ ? कुत: समायात:”  इत्यादिकं पृ‌ष्टवान्‌ । ’न श्रुणुयात्‌यावनीं भाषाम्‌’ इति विचारेण कर्णौ पिधाय रामशास्त्री जले अवगाहनम्‌अकरोत्‌। तस्य अनेन आचरणेन सिद्धफकीर: क्रुद्ध:। तेन रामशास्त्री शापित:। जलाद्‌बहिरागतमात्रे तस्य शरीरदाह: प्रारब्ध:। फकीरशापात्‌मुक्तिं प्राप्तुं शिष्यसमवेत: शास्त्री आळंदीं प्रतिनिवृ‌त्त:। अजानवृ‌क्षस्य अध: अनुष्ठानं प्रारब्धम्‌।

        त्रयोदश्यां रात्रौ बालकवेषेण सगुणरूपेण च भगवान्‌तुकोबारायं मिलितवान्‌ । उक्तवान्‌च “त्रयोदशदिनानि यावत्‌जले स्थित्वा रक्षिता: मया काव्यपुस्तिका:। श्व: ता: जलोपरि आगमिष्यन्ति” इति । देहूग्रामस्था: भाविका: एवमेव दृ‌ष्टान्तेन भगवता प्रतिबोधिता:। दृ‌ष्टान्तस्य प्रत्यक्षीकरणाय सर्वे भक्ता: इंद्रायणीतीरं प्राप्ता:। अहो आश्चर्यम्‌। सर्वा: पुस्तिका:स्वयमेव जलप्रवाहे जनै: दृ‌ष्टा:। अवगाहननिपुणै: जलम्‌प्रविश्य उधृ‌तास्ता:। पुस्तकाणां जलस्य स्पर्शोऽपि नासीत्‌। सर्वै: जयजयकार: कृ‌त: । साक्षात्‌परमेश्वर: स्वकारणात्‌कष्टं प्रापित: इति भावनया तुकाराम: भृ‌शं दु:खित अभवत्‌ ।

प्रभो ! अन्यायम्‌आचरितं परीक्षा तव भो: कृ‌ता ।
जनापवादान्मुधा चित्तं प्रक्षोभं प्रापितं ननु।
जनवादं निराकर्तुं कगर्जा रक्षिता: पुन:।
तुका वक्ति भक्तार्थं हि वचनं परिपालितम्‌।

        तत्र आळन्द्यां ज्ञानदेवमहाराजेन रामेश्वरशास्त्री उक्त : “भवता निन्दया तुकाराम: परिपीडित: तस्य फलं एष दाह: । अस्य उपाय: एक एव इत: देहूग्रामं गत्वा तुकाराम: द्रष्टव्य:” इति । रामेश्वरशास्त्री देहूं प्रति प्रस्थितोऽस्ति इति ज्ञात्वा तुकारामेण एक: शिष्य: अभंगेण सह आळंदीं प्रेषित: । तं पठित्वा रामेश्वरभट्टानां देहदाह: शान्त: अभवत्‌ ।

चित्ते शुद्धे शत्रु: मित्रत्वमेति । न व्याघ्र: अत्ति सर्पं कदाचित्‌।
दु:खं यत्तद्‌सौख्यफलं स्यात्‌वह्निज्वालाश्च शीतला:॥

        रामेश्वरभट्ट: स्वानुभवं एवं कथयति -

अन्तरङ्गे कृ‌ते द्वेषे शरीरं दाहदु:खभुक्‌।
तुकारामस्य सङ्गेन देह: शीतलतां गत:॥

        रामेश्वरभट्ट: तुकारामस्य दर्शनार्थं देहूम्‌आगत्य कथाकीर्तनादिकं श्रोतुं तत्रैव न्यवसत्‌ । रामेश्वरभट्टस्य शापमुक्तिवृ‌त्तान्तं श्रुत्वा अनगडशह: विषादम्‌ अनुभूतवान्‌ । तुकारामस्य पीडायै देहूं प्राप्त:। तुकारामस्य गृ‌हं गत:। मुष्टिमतं पिष्टं याचितवान्‌ । महाराजस्य कन्यया अत्यल्पं पिष्टं भिक्षापात्रे दत्तम्‌। तदेव वृ‌द्धिं गत्वा क्षणात्‌भिक्षापात्रं प्रपूर्य अध: पतितम्‌ । सिद्धस्य तप:सामर्थ्यं तुकारामस्य द्वारि विलयं गतम्‌ । अनगडशह: भक्तिभावेन तुकारामम्‌अभजत्‌भजनकीर्तनं श्रोतुं तस्य सन्निधौ अतिष्ठत्‌, दार्शनिकज्ञानं पाण्डित्यं ऋ‌द्धि-सिद्धी च हरभक्तिं शरणं आगता: । ’तुकारामस्य अभङ्गा जले क्षिप्ता अपि अक्लिन्ना अतिष्ठन्‌’ इति वृ‌त्तम्‌सर्वत्र प्रसृतम्‌अभूत्‌ । तेन हि लोकापवाद: परिहृ‌त:। अभंगवाक्‌ अविनाशिनी भङ्गरहिता, सार्थनामा सञ्जाता । परमात्मन: सगुणदर्शनेन तुकारामस्य कथाकीर्तनस्य मार्ग: प्रशस्ततर: सञ्जात:।

 
 

६. महाराज: संन्यासीद्वयञ्च