Font Problem

     
 
 

सन्तश्रेष्ठानां तुकाराममहाराजानां संक्षिप्‍त चरितम्‌

 
 
  चरितम्
अभङ्‌रसवाहिनी
अनुवाद
Feedback
Home

लेखक :  श्रीधर मोरे

 

अनुवादक- आशा गुर्जर

 

ये तु धर्म्यामृतमिदम्‌- गीता १२.२०

ये कथां रम्याममृतधाराधर्म्याम्‌। कुर्वन्ति प्रतीतिगम्यां श्रुत्वा ते। देवस्य चरितं परमामृतं कथ्यते। भक्तचरितं तु धर्म्यामृतम्‌। देवचरितांनि संतसज्जनै: गीतानि। परं संतचरितानि गातुं अस्मादृशै: सामान्यै: कठिनमेव। यत: सन्त: यथा दृश्यन्ते तथा ते तत्त्वत: न भवन्ति यथा च भवन्ति तथा न दृश्यन्ते। ततोऽपि अस्मच्छब्दधनमपि स्तोकम्‌ अल्पस्वल्पं च।

अस्मादृशानां कथां वक्तुं न हि वाक्सृष्टिरस्ति हि।

अस्मादृशानां दृष्टिश्च केवलं नाममात्रिका। ( अमृतानुभव:)

       यदि भवन्त: पृच्छन्ति सन्तजनम्‌-‘कस्त्वम्‌? कुत आयात:? कुत्र गम्यते? किं नामधेयो भवान्‌? किंरूप:?’ इति। तदा स: कथयेत्‌ ‘न किमपि कथनीयम्‌ अत्र’ इति।

 

 नास्मि कस्यापि ग्रामस्य एकोऽहं एकस्थानक:।

न गच्छामि कुत्रापि पुनरागमनं कुत:? वाचामात्रमिदं सर्वम्‌।

नामरूपक्रियाकर्म-अतीतोऽस्मि, तुकावच:।

  एवं स्थितेऽपि तुकाराममहाराजस्य महत: चरितस्य अल्पांशं प्रस्तोतुं प्रयतिष्यामहे।

 
 

१. जन्म तथा पूर्वजा:

 
तुकाराममहाराजस्य जन्मभूमि-कर्मभूमिभूतं देहूस्थानं पुण्यभूमि:। देहूग्राम: धन्यत्वं पुण्यत्वं प्राप्त: अत्र पाण्डुरङ्‍गस्य वासहेतो:। जागृतं स्थानमिदम्‌। इन्द्रायणीनद्या:

शोभने तीरे पाण्डुरङ्गस्य देवालय: वर्तते। कटिप्रान्ते करौ धृत्वा विश्वजनिता तिष्ठति अत्र। वामभागे माता रुक्मिणी, अग्रत: अश्वत्थ:। समीपमेव गरुड: साञ्जलि: स्थित:। द्वारि विघ्नराज:। बहि: भैरव: हनुमांश्च                  तिष्ठत:।

 

दक्षिणदिशायां हरेश्वरस्य देवालय:। नातिदूरं बल्लालवनम्‌। तत्र सिद्धेश्वरस्य अधिष्ठानम्‌। धन्यास्ते क्षेत्रवासिन:। भाग्यशालिन:। वाचा ये सततं देवस्य नामघोषं कुर्वन्ति। तुकारामकालीनम्‌ एतद्‌ वर्णनं देहूग्रामस्य।

       तुकारामत: त्रिशतवर्षपूर्वं तेषां पूर्वज: विश्वंभरबाबा देहूग्रामे वसति स्म । कुलदैवतम्‌ आसीत्‌ विठोबा-विट्ठल:। कुले आषाढीकार्तिकी-वारीगमनं विश्वंभरबाबानां कुलक्रमागतमासीत्‌। यथा पुण्डलिकस्य सेवया वैकुण्ठत: देव: पण्ढरपुरम्‌ आगत: तथैव विश्वंभरबाबानां वारीनियमं अक्षुण्णतया प्रचालयितुं तेषां मातृसेवया पण्ढरपुरत: धावन्‌ आगत: देव: देहूग्रामम्‌।

  सेवया पुण्डलिकस्य वैकुण्ठात्‌ पण्ढरीं गत:।

विश्वंभरपूर्वजस्य, दृढया भक्तिसेवया।

पण्ढरपुरं हि त्यक्त्वासौ देहूमुषितुमागत:।

 

      आषाढशुद्धदशम्यां विश्वंभरस्य स्वप्नदृष्टान्त: बभूव। "अहं तव ग्रामे उषितुमागतोऽस्मि" इत्युक्त्वा देव: निद्रिस्त: आम्बीयवने। प्रात: विश्वंभर: ग्रामस्थसमवेत:  आम्बीयवनं गत: । तत्र  प्राप्तं  तेन विट्ठ्लरुक्मिण्यो: मूर्तिद्वयम्‌।

 

तयो: स्थापना विश्वंभरेण स्वगृहगते देवालये विहिता। पञ्चक्रोशीगता: जना: दर्शनार्थम्‌ आगच्छन्ति स्म। प्रतिवर्षं महोत्सव: प्रारब्ध:। महोत्सवव्ययार्थं क्षेत्रं पारितोषिकरूपेण प्राप्तम्‌। शुक्लएकादश्यां ’वारी’ गमनागमनं प्रारब्धम्‌। गते पञ्चत्वं विश्वंभरे तस्य पुत्रौ हरिमुकुन्दौ देवसेवां मूलां विहाय क्षात्रवृत्तिं स्वीकृतवन्तौ। सकुटुम्बं ताभ्यां राजाश्रय: स्वीकृत:। तत्र सैनिकसेवायाम्‌ आधिकारपदं प्राप्तौ। तयो: मात्रे आमायै तन्न  रुचितम्‌ ।  परमेश्वरस्य   अपि तन्न सम्मतम्‌ ।

विट्ठ्लरुक्मिण्यो:

देवेन स्वप्ने उपस्थाय तस्यै कथितम्‌-’भवदर्थम्‌ अहम्‌ पण्ढरपुरत: देहूम्‌ आगत:, भवद्भिश्च राजाश्रय; स्वीकृ‌त:। अनु चितमेतत्‌। देहूं प्रत्यागन्तव्यं सत्वरम्‌’ इति । आमार्या पुत्राभ्याम्‌ स्वप्नवृ‌त्तान्तं निवेदितवती। वारंवारं सानुरोधं देहूं प्रत्यागमनार्थं विज्ञप्तं तया। पुत्राभ्यां तत्‌ किञ्चिदपि न मनसि कृ‌तम्‌। सपदि राज्यं परचक्राक्रान्तमभूत्‌ । बन्धुद्वयं रणाङ्गणे युध्यमानं वीरगतिं प्राप्तम्‌। मुकुन्दपत्न्या सहगमनं कृ‌तम्‌। हरे: पत्नी गर्भिणी आसीत्‌। तया सह आमार्या देहूं प्रतिनिवृ‌त्ता। स्नुषाम्‌ अपत्यसंभवार्थं मातृ‌गृ‌हं प्रेषयित्वा देवसेवयां मग्ना अभवत्‌। हरिपत्नी पुत्रं प्रासूत्‌। विट्ठल तस्य नाम कृ‌तम्‌। विट्ठ्लस्य पुत्र: पदाजी, पदाजीत: शङ्कर: - शङ्करस्य पुत्र: कान्होबा, कान्होबापुत्र: बोल्होबा। बोल्होबार्यस्य पुत्रत्रयम्‌ - ज्येष्ठ: सावजी, मध्यम: तुकाराम: कनिष्ठश्च कान्होबाराय: । तुकाराममहाराजानां जन्म यस्मिन्‌ कुले अभवत्‌ तत्‌ पवित्रमासीत्‌ ।

    पवित्रं तत्‌ कुलम्‌ पावन: स देश: यत्र हरिदासा: जनिं प्राप्ता:।

     तत्‌ कुलं क्षत्रियाणाम्‌ आसीत्‌ । पूर्वजै: रणाङ्गणे युध्यमानै: प्राणार्पणं कृ‌तम्‌ आसीत्‌। कुलं संस्कारपूर्णम्‌ आसीत्‌ । धार्मिकम्‌ आसीत्‌। विट्ठ्लोपासना परम्परया आगता आसीत्‌। क्षेत्रसम्पत्‌ , वार्धुषिक्यं वैश्यव्यवसायश्च आसीत्‌। प्रासादप्रतिमं गृहद्वयम्‌ आसीत्‌- एकं वास्तव्यार्थम्‌, अपरं च ’महाजनस्य करग्रहणादिव्यवहारार्थं विपणिषु। ग्रामे मानमान्यता, पञ्चक्रोश्यां प्रतिष्ठा चासीत्‌। क्षेत्रकर्षणात्‌ कृ‌षका: व्यापारवृत्तित्वात्‌ वैश्या: कुलजना: कथ्यन्ते स्म। तुकाराममहाराजै: सर्वमेव परित्यक्‍तम्‌ उपेक्षितम्‌ अत: ते ’गोसावी’ पदवीं प्राप्नुवन्‌। ’गोसावी’ अस्य कुलस्य उपनाम नासीत्‌। उपनाम तु मोरे इत्यासीत्‌। गोसावी तावत्‌ वश्येन्द्रियत्वात्‌ प्राप्ता पदवी आसीत्‌। गीतारचनाकाले एव वैश्या: शूद्रत्वेनैव गण्यन्ते स्म। अत एव उक्तं गीतायाम्‌-

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्‌ । गीता ९.३५
ज्ञानदेवसमये क्षत्रियाणां गणनापि शूद्रत्वे अभूत्‌ ।
तथैव क्षत्रियवैश्यस्त्रिय: । अथवा शूद्रान्त्यजापि । ज्ञानेश्वरी ९.४६०

    द्वावेव वर्णौ अवशिष्टौ - ब्राह्मण: शूद्रश्च। अत एव तुकाराममहाराज: शूद्रत्वेन गणित: अभूत्‌।

 
 
 
 

२. राजकीया सामाजिकी धार्मिकी च स्थिति: